B 374-36 Bālavaidhavyagrahalakṣaṇaśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/36
Title: Bālavaidhavyagrahalakṣaṇaśānti
Dimensions: 22.5 x 10.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6262
Remarks:
Reel No. B 374-36 Inventory No. 6244
Title Bālavaidhavyagrahalakṣaṇaśānti
Remarks assigned to the Śāntisāra etc.
Author Dinakara Bhaṭṭa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.5 x 10.7 cm
Folios 5
Lines per Folio 13
Foliation figures in upper left-hand margin and lower right-hand margin of the verso
Donor Baijanātha Bhaṭṭa
Place of Deposit NAK
Accession No. 5/6262
Manuscript Features
Text contains the chapters Bālavaidhavyaśāṇti, Pratikūlādivhidhi, Pratiśukrādividhi and Gomukhaprasavavidhi,
Foliation is given according to the chapter.
Excerpts
«Beginning: »
śrīḥ atha kanyāyāḥ bālavaidhavyahetulakṣaṇa grahalakṣaṇaśāṃtiḥ |
mārkaṃḍeye
bālāvaidhavyayoge tu kuṃbhaṃ tu pratimādibhiḥ |
kṛtvā lagnaṃ tataḥ paścāt kanyodvāheti cāpare ||
tatra punarbhūdoṣābhāva ukto vidhānakhaṃḍe |
svarṇa(‥)pippalānāṃ ca pratimā viṣṇurūpiṇī |
tayā saha vivāhe tu punarbhūtvaṃ na jāyate |
sūryāruṇasaṃvāde
vivāhāt pūrvakāle ca caṃdratārābalānvite |
vivāhokte †ca ma(!)py† anyā kuṃbhe ca saha vodvahet | (exp. 2t1–7)
«End: »
tadviṣṇoḥ paramaṃ padam akṣibhyām iti sūktataḥ |
ṛgbhir vipraś ca pratyṛ(!)caṃ cāṣṭāviṃśatisaṃkhyayā || 15 ||
atyuktāvaṣṭasaṃkhyā vā dadhimadhvājyasaṃyutaṃ |
ādityādigrahāṇāṃ ca homaṃ kuryāt samantrakaṃ || 16 ||
grahāṇāñ ca homaṃ dadhimadhvājyenetyanvayaḥ | anyathā punardadhyādigrahaṇa⟨ṃ⟩vaiyarthyāpatteḥ | (exp. 7b6–10)
«Colophon: »
gomukhaprasavavidhiḥ nirṇīyate śṃtisāre dinakarabhaṭtena || pustakam idaṃ upāsanī || baijanāthabhaṭṭasya || (exp. 7b10–11)
Microfilm Details
Reel No. B 374/36
Date of Filming 01-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 20-08-2009
Bibliography