B 374-36 Bālavaidhavyagrahalakṣaṇaśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/36
Title: Bālavaidhavyagrahalakṣaṇaśānti
Dimensions: 22.5 x 10.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6262
Remarks:


Reel No. B 374-36 Inventory No. 6244

Title Bālavaidhavyagrahalakṣaṇaśānti

Remarks assigned to the Śāntisāra etc.

Author Dinakara Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.7 cm

Folios 5

Lines per Folio 13

Foliation figures in upper left-hand margin and lower right-hand margin of the verso

Donor Baijanātha Bhaṭṭa

Place of Deposit NAK

Accession No. 5/6262

Manuscript Features

Text contains the chapters Bālavaidhavyaśāṇti, Pratikūlādivhidhi, Pratiśukrādividhi and Gomukhaprasavavidhi,

Foliation is given according to the chapter.

Excerpts

«Beginning: »

śrīḥ atha kanyāyāḥ bālavaidhavyahetulakṣaṇa grahalakṣaṇaśāṃtiḥ |

mārkaṃḍeye

bālāvaidhavyayoge tu kuṃbhaṃ tu pratimādibhiḥ |

kṛtvā lagnaṃ tataḥ paścāt kanyodvāheti cāpare ||

tatra punarbhūdoṣābhāva ukto vidhānakhaṃḍe |

svarṇa(‥)pippalānāṃ ca pratimā viṣṇurūpiṇī |

tayā saha vivāhe tu punarbhūtvaṃ na jāyate |

sūryāruṇasaṃvāde

vivāhāt pūrvakāle ca caṃdratārābalānvite |

vivāhokte †ca ma(!)py† anyā kuṃbhe ca saha vodvahet | (exp. 2t1–7)

«End: »

tadviṣṇoḥ paramaṃ padam akṣibhyām iti sūktataḥ |

ṛgbhir vipraś ca pratyṛ(!)caṃ cāṣṭāviṃśatisaṃkhyayā || 15 ||

atyuktāvaṣṭasaṃkhyā vā dadhimadhvājyasaṃyutaṃ |

ādityādigrahāṇāṃ ca homaṃ kuryāt samantrakaṃ || 16 ||

grahāṇāñ ca homaṃ dadhimadhvājyenetyanvayaḥ | anyathā punardadhyādigrahaṇa⟨ṃ⟩vaiyarthyāpatteḥ | (exp. 7b6–10)

«Colophon: »

gomukhaprasavavidhiḥ nirṇīyate śṃtisāre dinakarabhaṭtena || pustakam idaṃ upāsanī || baijanāthabhaṭṭasya || (exp. 7b10–11)

Microfilm Details

Reel No. B 374/36

Date of Filming 01-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-08-2009

Bibliography